Anshul PMay 1, 20201 min readRv 1.15.7Rig Ved 1.15.7 द्रविणोदा द्रविणसो ग्रावहस्तासो अध्वरे । यज्ञेषु देवमीळते ॥ Translation:- द्रविणोदाः - The provider of Wealth. द्रविणसः -...
Anshul PMay 1, 20201 min readWhich Swaroop of God we should worship as per our wishes Which Swaroop of God we should worship as per our wishes. King Parikshit was seeking answers for his questions regarding life and death...
Anshul PMay 1, 20201 min readRv 1.15.6Rig Ved 1.15.6 युवं दक्षं धृतव्रत॒ मित्रावरुण दूळभं । ऋतुना यज्ञमाशाथे ॥ Translation:- युवम् - Both of You. दक्षम् - Strength provider....
Anshul PMay 1, 20202 min readRv 1.15.5Rig Ved 1.15.5 ब्राह्मणादिंद्र राधस: पिबा सोममृतूँरनु । तवेद्धि सख्यमस्तृतं ॥ Translation:- ब्राह्मणात् - Related to Brahmins. इंद्र - Oh...
Anshul PMay 1, 20202 min readRv 1.15.4Trikaal Sandhya Poojan Rig Ved 1.15.4 अग्ने देवाँ इ॒हा वह सादया योनिषु त्रिषु । परि भूष पिब ऋतुना ॥ Translation:- अग्ने - Oh Agnidev!...
Anshul PMay 1, 20202 min readRv 1.15.3Importance of Womem in Rig Ved 1.15.3 अभि यज्ञं गृणीहि नो ग्नावो नेष् पिब ऋतुना । त्वं हि रत्नधा असि ॥ Translation:- यज्ञम् - In this...
Anshul PMay 1, 20202 min readRv 1.15.2Rig Ved 1.15.2 मरुतः पिबत ऋतुना पोत्राद्यज्ञं पुनीतन । यूयं हि ष्ठा सुदानवः ॥ Translation:- मरुतः - Oh Marutgans! पिबत - Drink. ऋतुना - ...
Anshul PMay 1, 20202 min readRv 1.15.1Rig Ved 1.15.1 इंद्र सोमं पिब ऋतुना त्वा विशंत्विंदवः । मत्सरासस्तदोकसः ॥ Translation:- इंद्र - Oh Indradev! सोमम् - Of Somras. पिब -...
Anshul PMay 1, 20202 min readRv 1.14.12Rig Ved 1.14.12 युक्ष्वा ह्यरुषी रथे ह॒रितो देव रोहितः । ताभिर्देवाँ इहा वह ॥ Translation:- युक्ष्व - To organize. अरूषी - Trots speedily...
Anshul PMay 1, 20202 min readRv 1.14.11Rig Ved 1.14.11 त्वं होता मनुर्हितोऽग्ने॑ यज्ञेषु सीदसि । सेमं नो अध्वरं यज Translation:- त्वम् - You. होता - The one who carries the...
Anshul PMay 1, 20201 min readRv 1.14.10Rig Ved 1.14.10 विश्वेभिः सोम्यं मध्वग्न इंद्रेण वायुना । पिबा मित्रस्य धामभिः ॥ Translation:- विश्वेभिः - All. सोम्यम् - Somras. मधु -...
Anshul PMay 1, 20202 min readRv 1.14.9Rig Ved 1.14.9 आकीं सूर्यस्य रोचनाद्विश्चान्देवाँ उषर्बुधः । विप्रो होतेह वक्षति ॥ Translation:- सूर्य॑स्य - Of Sun. रोच॒नात् - Through...
Anshul PMay 1, 20201 min read7 loks according to Vishnu Puran7 loks according to Vishnu Puran There is a description of seven loks in Shivpuran and Vishnu Puran. The first three lok's will be...
Anshul PMay 1, 20201 min readHow Aadivasi's came in to existence. How Aadivasi's came in to existence. Well this story comes from Vishnu and Brahamand puran. King Sagar (From Ikshavaku dynasty) was on...
Anshul PMay 1, 20202 min readRv 1.14.8Rig Ved 1.14.8 ये यजत्रा य ईड्यास्ते ते पिबंतु जिह्वया । मधोरग्ने वषट्कृति ॥ Translation:- ये - Them(special deities) . यजत्राः - Praise...
Anshul PMay 1, 20202 min readRv 1.14.7Importance of Women in Rig Ved👇🤗 Rig Ved 1.14.7 तान्यजत्राँ ऋतावृधोऽग्ने पत्नीवतस्कृधि । मध्वः सुजिह्व पायय ॥ Translation:- तान् -...
Anshul PMay 1, 20201 min readTheory of Relativity and Lord Balram marriage.Theory of Relativity and Lord Balram marriage. What modern day scientists claim as a discovery, the threads of that discovery are...
Anshul PMay 1, 20201 min readRv 1.14.6Rig Ved 1.14 6 घृतपृष्ठा मनोयुजो ये त्वा वहंति वह्नयः । आ देवान्त्सोमपीतये ॥ Translation:- घृतपृष्ठाः - Shimmering Horses. मनोयुजः -...
Anshul PMay 1, 20202 min readRv 1.14.5Rig Ved 1.14.5 ईळते त्वामवस्यवः कण्वासो वृक्तबर्हिषः । हविष्मंतो अरंकृतः| Translation:- ईळते - To praise. त्वाम् - You. अवस्यवः - Desire...
Anshul PMay 1, 20202 min readRv 1.14.4Rig Ved 1.14.4 प्र वो भ्रियंत इंदवो मत्सरा मादयिष्णवः । द्रप्सा मध्वश्चमूषदः ॥ Translation:- वः - For you. प्र भ्रियंते - Being prepared...