top of page
Untitled

WELCOME TO VED @ LAYMAN LANGUAGE, FOR YOUR CONVINCE I HAVE TRANSLATED VEDAS IN LAYMAN LANGUAGE THAT TOO IN 3 LANGUAGES (ENGLISH, MARATHI AND HINDI)

Vedas

Explore
Home: Welcome
Search

Rv 1.6.8

Rig Ved 1.6.8 अनवद्यैरभिद्युभिर्मखः सहस्वदर्चति । गणैरिंद्रस्य काम्यैः ॥ Translation:- अनवद्यैरभिद्युभिर्मखः - A}अनवद्यै - Faultless....

RV 1.6.7

Rig Ved 1.6.7 इंद्रेण सं हि दृक्षसे संजग्मानो अबिभ्युषा । मंदू समानवर्चसा ॥ Translation:- इंद्रेण - With Indra. सं - In all aspects (By...

Rv 1.6.6

Rig Ved 1.6.6 देवयंतो यथा मतिमच्छाl विदद्वसुं गिरः । महामनूषत श्रुतं ॥ Translation:- देवयंतो - Having the desire to get Divinity and come...

Rv 1.6.5

RigVed 1.6.5 वीळु चिlदारुजत्नभिर्गुहा चिदिंद्र वह्निभिः । अविंद उस्रिया अनु ॥ Translation:- वीळु - Will power. चिदारुजत्नभिर्गुहा:- A}चि...

Rv 1.6.3

Rig Ved 1.6.4 आदह स्वधामनु पुनर्गर्भत्वमेlरिरे । दधाना नाम यज्ञियं ॥ Translation:- आदह - Along with Rainy season. स्वधामनु - Keeping in...

RV 1.6.3

Rig Ved 1.6.3 केतु कृण्वन्नकेतवे पेशो मर्या अपेशसे । समुषद्भिरजायथाः ॥ Translation:- केतु - Knowledge. कृण्वन्नकेतवे :- A}कृण्वन् - By...

RV 1.6.2

Rig Ved 1.6.2 युंजंत्यस्य काम्या हरी विपक्षसा रथे । शोणा धृष्ण नृवाहसा ॥ Translation:- युंजंत्यस्य - Joins as a charioteer. काम्या -...

RV 1.6.1

Rig Ved 1.6.1 युंजंति ब्रध्नमरुषं चरंतं परि तस्थुषः । रोचंते रोचना दिवि ॥ युंजंति - While working one who feel as they are United with...

RV 1.5.10

Rig Ved 1.5.10 मा नो मर्ता अभि द्रुहन्त॒॒नूनामिंद्र गिर्वणः । ईशानो यवया वधं ॥ Translation:- मा - No. नो - For us. मर्ता - Enemy. अभि +...

RV 1.5.9

Rig Ved 1.5.9 अक्षितोतिः सनेदिमं वाजमिंद्रः सहस्रिणं । यस्मिन्विश्वानि॒ पौंस्या ॥ Translation:- अक्षितोतिः- The one who can protect us...

RV 1.5.8

Rig Ved 1.5.8 त्वां स्तोमा अवीवृधन्त्वामुक्था शतक्रतो । त्वां वर्धतु नो गिरः ॥ Translation:- त्वां - Yours. स्तोमा - One who sings and...

RV 1.5.7

Rig Ved 1.5.7 आ त्वा विशंत्वाशवः सोमास इंद्र गिर्वणः । शं ते संतु प्रचेतसे ॥ Translation:- आ + त्वा - Inside you. विशत्वाशवः :- A}विशत्व...

RV 1.5.6

Rigved 1.5.6 त्वं सुतस्य पीतये॑ सद्यो वृद्धो अजायथाः । इंद्र ज्यैष्ठ्याय सुक्रतो ॥ Translation:- त्वं - You. सुतस्य - For the Extracted...

Rv 1.5.5

Rig Ved 1.5.5 सुतपाव्ने सुता इमे शुचयो यंति वीतये । सोमासो दध्याशिरः ॥ Translation:- सुतपाव्ने - One who drinks Somras. सुता - Extract....

RV 1.5.4

Rig Ved 1.5.4 यस्य संस्थे न वृण्वते हरी समत्सु शत्रवः । तस्मा इंद्राय गायत ॥ Translation:- यस्य - that(Indra Dev) संस्थे - Horses tied in...

RV 1.5.3

Rig Ved 1.5.3 स घा नो योग आ भुवत्स राये स पुरंध्यां । गमद्वाजेभिरा स नः ॥ Translation:- स - That(Here 'That' means its taken from...

RV 1.5.2

Rig Ved 1.5.2 पुरूतमं पुरूणामीशानं वार्याणां । इंद्रं सोमे सचा सुते ॥ Translation:- पुरूतमं - Lots of enemy. पुरूणामीशानं :- A} पुरूणाम -...

RV 1.5.1

Rig Ved 1.5.1 आ त्वेता नि षी॑दतेंद्रमभि प्र गायत । सखायः स्तोमवाहसः ॥ Translation:- आ + त्वेता - Faster. नि + षी॑दत - Sit. तेंद्रम...

RV 1.4.10

Rig Ved 1.4.10 यो रायो३वनिर्महान्त्सुपारः सुन्वतः सखा । तस्मा इंद्राय गायत ॥ Translation:- यो - That who(Indra). रायो३वनिर्महान्त्सुपारः...

RV 1.4.9

Rigved 1.4.9 तं त्वा वाजेषु वाजिनं वाजयामः शतक्रतो । धनानामिंद्र सातये ॥ Translation:- तं + त्वा - You. वाजेषु - In the Battlefield....

Home: Blog2

Subscribe Form

Stay up to date

Thanks for submitting!

Home: Subscribe
Foggy Forest

CONTACT

Thanks for submitting!

Home: Contact
bottom of page