top of page
Untitled

WELCOME TO VED @ LAYMAN LANGUAGE, FOR YOUR CONVINCE I HAVE TRANSLATED VEDAS IN LAYMAN LANGUAGE THAT TOO IN 3 LANGUAGES (ENGLISH, MARATHI AND HINDI)

Vedas

Explore
Home: Welcome
Search

Rv 1.10.7

Rig Ved 1.10.7 सुविवृतं सुनिरजमिंद्र त्वादातमिद्यशः । गवामप व्रजं वृधि कृणुष्व राधो अद्रिवः ॥ Translation:- सु विवृतं - Expands....

Rv 1.10.6

Rig Ved 1.10.6 तमित्सखित्व ई॑महे तं राये तं सु॒वीर्ये॑ । स शक्र उत नः शकदिंद्रो वसु॒ दयमानः Translation:- सखित्वे - On becoming friends....

Rv 1.10.5

Rig Ved 1.10.5 उक्थमिंद्राय शंस्यं वर्धनं पुरुनिष्षिधे । शक्रो यथा सुतेषु णो रारणत्सख्येषु च ॥ Translation:- पुरू निष्षिधे - The...

Rv 1.10.4

Rig Ved 1.10.4 एहि स्तोमाँ॑ अभि स्वराभि गृणीह्या रुव। ब्रह्म च नो वसो सचेंद्र य॒ज्ञं च वर्धय॥ Translation:- ब्रह्म च - Food grains. नः -...

Rv 1.10.3

Rig Ved 1.10.3 युक्ष्वा हि केशिना हरी वृष॑णा कक्ष्यप्रा । अथा न इंद्र सोमपा गिरामुपश्रुतिं चर ॥ Translation:- युक्ष्वा - To organize. हि...

Rv 1.10.2

Rig Ved 1.10.2 यत्सानोः सानुमारुहद्भूर्यस्पष्ट॒ कर्त्वं । तदिंद्रो अर्थं चेतति यूथेन वृष्णिरेजति ॥ Translation:- यत् - When. सानोः -...

Rv 1.10.1

Rigved 1.10.1 गायं॑ति त्वा गाय॒त्रिणोऽर्चं॑त्य॒र्कम॒र्किणः॑ । ब्र॒ह्माण॑स्त्वा शतक्रत॒ उद्वं॒शमि॑व येमिरे ॥ Translation :- गायंति -...

Rv 1.9.10

Rig Ved 1.9.10 सुतेसुते॒ न्योकसे बृहद्बृहत एदरिः । इंद्राय शूषमर्चति ॥ Translation:- सुतेसुते॒ - Squeezed out somras. न्योकसे - In a...

Rv 1.9.9

Rig Ved 1.9.9 वसोरिंद्रं वसुपतिं गीर्भिर्गृणंत॑ ऋग्मियं । होम गंतारमूतये ॥ Explanation:- वसोः- To attain wealth (for devotees) . वसुपतिम्...

Rv 1.9.8

Rig Ved 1.9.8 अस्मे धेहि श्रवो॑ बृहद्द्युम्नं सहस्रसातमं । इंद्र ता रथिनीरिषः ॥ Translation:- अस्मे - We. धेहि - Provide us. श्रवः -...

Rv 1.9.7

Rig Ved 1.9.7 सं गोमदिंद्र वाजवद॒स्मे पृथु श्रवो बृहत् । विश्वायुर्धेह्यक्षितं ॥ Translation:- इंद्र - Oh Indradev! अस्मे - Us. गोमत् -...

Rv 1.9.6

Rig Ved 1.9.6 अस्मान्त्सु तत्र चोदयेंद्र राये रभस्वतः । तुविद्युम्न यशस्वतः ॥ Translation:- अस्मान् - We(priests) . इंद्र - Oh Indradev!...

Rv 1.9.5

Rig Ved 1.9.5 सं चोदय चित्रमर्वाग्राध इंद्र वरेण्यं । असदित्ते विभु प्रभु ॥ Translation:- सम्+चोदय - In all aspects. चित्रम् - Various...

Rv 1.9.4

Rig Ved 1.9.4 असृग्रमिंद्र ते गिरः प्रति त्वामुदहासत । अजोषा वृषभं पतिं ॥ Translation:- इन्द्र- Oh Indradev! ते- For you. गिर- The hymns....

Rv 1.9.3

Rig Ved 1.9.3 मत्स्वा सुशिप्र मंदिभि: स्तोमेभिर्विश्वचर्षणे । सचैषु सवनेष्वा ॥ Translation:- मत्स्व - Be happy. सुशिप्र - One who has a...

Rv 1.9.2

Rig Ved 1.9.2 एमेनं सृजता सुते मंदिमिंद्राय मंदिने । चक्रिं विश्वानि चक्रये ॥ Translation:- एमेनं - Priest conducting yagya. सुते - In...

Rv 1.9.1

Rig Ved 1.9.1 इंद्रेहि मत्स्यंधसो विश्वेभिः सोमपर्वभिः । महाँ अभिष्टिरोजसा ॥ Translation:- इंद्र - Oh Indra! एहि-Come (in this yagna)....

Rv 1.8.10

Rig Ved 1.8.10 एवा ह्यस्य काम्या स्तोम उक्थं च शंस्या । इंद्राय सोमपीतये ॥ Translation:- अस्य एवा हि- Praising Indradev in many ways....

Rv 1.8.9

Rig Ved 1.8.9 एवा हि ते विभूतय ऊतय इंद्र मावते । सद्यश्चित्संति दाशुषे ॥ Translation:- एव हि - In this manner. ते - Yours. विभूतयः - Rich...

Rv 1.8.8

Rig Ved 1.8.8 एवा ह्यस्य सूनृता विरप्शी गोमती म॒lही । पक्वा शाखा न दाशुषे ॥ Translation:- एव हि - This way. अस्य - Of Indradev. पक्वा -...

Home: Blog2

Subscribe Form

Stay up to date

Thanks for submitting!

Home: Subscribe
Foggy Forest

CONTACT

Thanks for submitting!

Home: Contact
bottom of page